Declension table of nīlakuñcitamūrdhaja

Deva

MasculineSingularDualPlural
Nominativenīlakuñcitamūrdhajaḥ nīlakuñcitamūrdhajau nīlakuñcitamūrdhajāḥ
Vocativenīlakuñcitamūrdhaja nīlakuñcitamūrdhajau nīlakuñcitamūrdhajāḥ
Accusativenīlakuñcitamūrdhajam nīlakuñcitamūrdhajau nīlakuñcitamūrdhajān
Instrumentalnīlakuñcitamūrdhajena nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajaiḥ nīlakuñcitamūrdhajebhiḥ
Dativenīlakuñcitamūrdhajāya nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajebhyaḥ
Ablativenīlakuñcitamūrdhajāt nīlakuñcitamūrdhajābhyām nīlakuñcitamūrdhajebhyaḥ
Genitivenīlakuñcitamūrdhajasya nīlakuñcitamūrdhajayoḥ nīlakuñcitamūrdhajānām
Locativenīlakuñcitamūrdhaje nīlakuñcitamūrdhajayoḥ nīlakuñcitamūrdhajeṣu

Compound nīlakuñcitamūrdhaja -

Adverb -nīlakuñcitamūrdhajam -nīlakuñcitamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria