Declension table of ?nīlāyitavyā

Deva

FeminineSingularDualPlural
Nominativenīlāyitavyā nīlāyitavye nīlāyitavyāḥ
Vocativenīlāyitavye nīlāyitavye nīlāyitavyāḥ
Accusativenīlāyitavyām nīlāyitavye nīlāyitavyāḥ
Instrumentalnīlāyitavyayā nīlāyitavyābhyām nīlāyitavyābhiḥ
Dativenīlāyitavyāyai nīlāyitavyābhyām nīlāyitavyābhyaḥ
Ablativenīlāyitavyāyāḥ nīlāyitavyābhyām nīlāyitavyābhyaḥ
Genitivenīlāyitavyāyāḥ nīlāyitavyayoḥ nīlāyitavyānām
Locativenīlāyitavyāyām nīlāyitavyayoḥ nīlāyitavyāsu

Adverb -nīlāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria