Declension table of ?nīlāyiṣyat

Deva

NeuterSingularDualPlural
Nominativenīlāyiṣyat nīlāyiṣyantī nīlāyiṣyatī nīlāyiṣyanti
Vocativenīlāyiṣyat nīlāyiṣyantī nīlāyiṣyatī nīlāyiṣyanti
Accusativenīlāyiṣyat nīlāyiṣyantī nīlāyiṣyatī nīlāyiṣyanti
Instrumentalnīlāyiṣyatā nīlāyiṣyadbhyām nīlāyiṣyadbhiḥ
Dativenīlāyiṣyate nīlāyiṣyadbhyām nīlāyiṣyadbhyaḥ
Ablativenīlāyiṣyataḥ nīlāyiṣyadbhyām nīlāyiṣyadbhyaḥ
Genitivenīlāyiṣyataḥ nīlāyiṣyatoḥ nīlāyiṣyatām
Locativenīlāyiṣyati nīlāyiṣyatoḥ nīlāyiṣyatsu

Adverb -nīlāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria