Declension table of ?nīlāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativenīlāyiṣyantī nīlāyiṣyantyau nīlāyiṣyantyaḥ
Vocativenīlāyiṣyanti nīlāyiṣyantyau nīlāyiṣyantyaḥ
Accusativenīlāyiṣyantīm nīlāyiṣyantyau nīlāyiṣyantīḥ
Instrumentalnīlāyiṣyantyā nīlāyiṣyantībhyām nīlāyiṣyantībhiḥ
Dativenīlāyiṣyantyai nīlāyiṣyantībhyām nīlāyiṣyantībhyaḥ
Ablativenīlāyiṣyantyāḥ nīlāyiṣyantībhyām nīlāyiṣyantībhyaḥ
Genitivenīlāyiṣyantyāḥ nīlāyiṣyantyoḥ nīlāyiṣyantīnām
Locativenīlāyiṣyantyām nīlāyiṣyantyoḥ nīlāyiṣyantīṣu

Compound nīlāyiṣyanti - nīlāyiṣyantī -

Adverb -nīlāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria