Declension table of ?nīlāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenīlāyiṣyamāṇā nīlāyiṣyamāṇe nīlāyiṣyamāṇāḥ
Vocativenīlāyiṣyamāṇe nīlāyiṣyamāṇe nīlāyiṣyamāṇāḥ
Accusativenīlāyiṣyamāṇām nīlāyiṣyamāṇe nīlāyiṣyamāṇāḥ
Instrumentalnīlāyiṣyamāṇayā nīlāyiṣyamāṇābhyām nīlāyiṣyamāṇābhiḥ
Dativenīlāyiṣyamāṇāyai nīlāyiṣyamāṇābhyām nīlāyiṣyamāṇābhyaḥ
Ablativenīlāyiṣyamāṇāyāḥ nīlāyiṣyamāṇābhyām nīlāyiṣyamāṇābhyaḥ
Genitivenīlāyiṣyamāṇāyāḥ nīlāyiṣyamāṇayoḥ nīlāyiṣyamāṇānām
Locativenīlāyiṣyamāṇāyām nīlāyiṣyamāṇayoḥ nīlāyiṣyamāṇāsu

Adverb -nīlāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria