Declension table of ?nīlāyat

Deva

MasculineSingularDualPlural
Nominativenīlāyan nīlāyantau nīlāyantaḥ
Vocativenīlāyan nīlāyantau nīlāyantaḥ
Accusativenīlāyantam nīlāyantau nīlāyataḥ
Instrumentalnīlāyatā nīlāyadbhyām nīlāyadbhiḥ
Dativenīlāyate nīlāyadbhyām nīlāyadbhyaḥ
Ablativenīlāyataḥ nīlāyadbhyām nīlāyadbhyaḥ
Genitivenīlāyataḥ nīlāyatoḥ nīlāyatām
Locativenīlāyati nīlāyatoḥ nīlāyatsu

Compound nīlāyat -

Adverb -nīlāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria