Declension table of ?nīlāyantī

Deva

FeminineSingularDualPlural
Nominativenīlāyantī nīlāyantyau nīlāyantyaḥ
Vocativenīlāyanti nīlāyantyau nīlāyantyaḥ
Accusativenīlāyantīm nīlāyantyau nīlāyantīḥ
Instrumentalnīlāyantyā nīlāyantībhyām nīlāyantībhiḥ
Dativenīlāyantyai nīlāyantībhyām nīlāyantībhyaḥ
Ablativenīlāyantyāḥ nīlāyantībhyām nīlāyantībhyaḥ
Genitivenīlāyantyāḥ nīlāyantyoḥ nīlāyantīnām
Locativenīlāyantyām nīlāyantyoḥ nīlāyantīṣu

Compound nīlāyanti - nīlāyantī -

Adverb -nīlāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria