Declension table of nīlācalakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativenīlācalakhaṇḍaḥ nīlācalakhaṇḍau nīlācalakhaṇḍāḥ
Vocativenīlācalakhaṇḍa nīlācalakhaṇḍau nīlācalakhaṇḍāḥ
Accusativenīlācalakhaṇḍam nīlācalakhaṇḍau nīlācalakhaṇḍān
Instrumentalnīlācalakhaṇḍena nīlācalakhaṇḍābhyām nīlācalakhaṇḍaiḥ nīlācalakhaṇḍebhiḥ
Dativenīlācalakhaṇḍāya nīlācalakhaṇḍābhyām nīlācalakhaṇḍebhyaḥ
Ablativenīlācalakhaṇḍāt nīlācalakhaṇḍābhyām nīlācalakhaṇḍebhyaḥ
Genitivenīlācalakhaṇḍasya nīlācalakhaṇḍayoḥ nīlācalakhaṇḍānām
Locativenīlācalakhaṇḍe nīlācalakhaṇḍayoḥ nīlācalakhaṇḍeṣu

Compound nīlācalakhaṇḍa -

Adverb -nīlācalakhaṇḍam -nīlācalakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria