Declension table of ?nīhārāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenīhārāyiṣyamāṇaḥ nīhārāyiṣyamāṇau nīhārāyiṣyamāṇāḥ
Vocativenīhārāyiṣyamāṇa nīhārāyiṣyamāṇau nīhārāyiṣyamāṇāḥ
Accusativenīhārāyiṣyamāṇam nīhārāyiṣyamāṇau nīhārāyiṣyamāṇān
Instrumentalnīhārāyiṣyamāṇena nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇaiḥ nīhārāyiṣyamāṇebhiḥ
Dativenīhārāyiṣyamāṇāya nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇebhyaḥ
Ablativenīhārāyiṣyamāṇāt nīhārāyiṣyamāṇābhyām nīhārāyiṣyamāṇebhyaḥ
Genitivenīhārāyiṣyamāṇasya nīhārāyiṣyamāṇayoḥ nīhārāyiṣyamāṇānām
Locativenīhārāyiṣyamāṇe nīhārāyiṣyamāṇayoḥ nīhārāyiṣyamāṇeṣu

Compound nīhārāyiṣyamāṇa -

Adverb -nīhārāyiṣyamāṇam -nīhārāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria