Declension table of nairātmyavādin

Deva

MasculineSingularDualPlural
Nominativenairātmyavādī nairātmyavādinau nairātmyavādinaḥ
Vocativenairātmyavādin nairātmyavādinau nairātmyavādinaḥ
Accusativenairātmyavādinam nairātmyavādinau nairātmyavādinaḥ
Instrumentalnairātmyavādinā nairātmyavādibhyām nairātmyavādibhiḥ
Dativenairātmyavādine nairātmyavādibhyām nairātmyavādibhyaḥ
Ablativenairātmyavādinaḥ nairātmyavādibhyām nairātmyavādibhyaḥ
Genitivenairātmyavādinaḥ nairātmyavādinoḥ nairātmyavādinām
Locativenairātmyavādini nairātmyavādinoḥ nairātmyavādiṣu

Compound nairātmyavādi -

Adverb -nairātmyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria