Declension table of nairṛta

Deva

MasculineSingularDualPlural
Nominativenairṛtaḥ nairṛtau nairṛtāḥ
Vocativenairṛta nairṛtau nairṛtāḥ
Accusativenairṛtam nairṛtau nairṛtān
Instrumentalnairṛtena nairṛtābhyām nairṛtaiḥ nairṛtebhiḥ
Dativenairṛtāya nairṛtābhyām nairṛtebhyaḥ
Ablativenairṛtāt nairṛtābhyām nairṛtebhyaḥ
Genitivenairṛtasya nairṛtayoḥ nairṛtānām
Locativenairṛte nairṛtayoḥ nairṛteṣu

Compound nairṛta -

Adverb -nairṛtam -nairṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria