Declension table of naimiṣāraṇya

Deva

NeuterSingularDualPlural
Nominativenaimiṣāraṇyam naimiṣāraṇye naimiṣāraṇyāni
Vocativenaimiṣāraṇya naimiṣāraṇye naimiṣāraṇyāni
Accusativenaimiṣāraṇyam naimiṣāraṇye naimiṣāraṇyāni
Instrumentalnaimiṣāraṇyena naimiṣāraṇyābhyām naimiṣāraṇyaiḥ
Dativenaimiṣāraṇyāya naimiṣāraṇyābhyām naimiṣāraṇyebhyaḥ
Ablativenaimiṣāraṇyāt naimiṣāraṇyābhyām naimiṣāraṇyebhyaḥ
Genitivenaimiṣāraṇyasya naimiṣāraṇyayoḥ naimiṣāraṇyānām
Locativenaimiṣāraṇye naimiṣāraṇyayoḥ naimiṣāraṇyeṣu

Compound naimiṣāraṇya -

Adverb -naimiṣāraṇyam -naimiṣāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria