Declension table of naiṣkṛtika

Deva

NeuterSingularDualPlural
Nominativenaiṣkṛtikam naiṣkṛtike naiṣkṛtikāni
Vocativenaiṣkṛtika naiṣkṛtike naiṣkṛtikāni
Accusativenaiṣkṛtikam naiṣkṛtike naiṣkṛtikāni
Instrumentalnaiṣkṛtikena naiṣkṛtikābhyām naiṣkṛtikaiḥ
Dativenaiṣkṛtikāya naiṣkṛtikābhyām naiṣkṛtikebhyaḥ
Ablativenaiṣkṛtikāt naiṣkṛtikābhyām naiṣkṛtikebhyaḥ
Genitivenaiṣkṛtikasya naiṣkṛtikayoḥ naiṣkṛtikānām
Locativenaiṣkṛtike naiṣkṛtikayoḥ naiṣkṛtikeṣu

Compound naiṣkṛtika -

Adverb -naiṣkṛtikam -naiṣkṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria