Declension table of ?nāvyitavyā

Deva

FeminineSingularDualPlural
Nominativenāvyitavyā nāvyitavye nāvyitavyāḥ
Vocativenāvyitavye nāvyitavye nāvyitavyāḥ
Accusativenāvyitavyām nāvyitavye nāvyitavyāḥ
Instrumentalnāvyitavyayā nāvyitavyābhyām nāvyitavyābhiḥ
Dativenāvyitavyāyai nāvyitavyābhyām nāvyitavyābhyaḥ
Ablativenāvyitavyāyāḥ nāvyitavyābhyām nāvyitavyābhyaḥ
Genitivenāvyitavyāyāḥ nāvyitavyayoḥ nāvyitavyānām
Locativenāvyitavyāyām nāvyitavyayoḥ nāvyitavyāsu

Adverb -nāvyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria