Declension table of ?nāvyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenāvyiṣyamāṇam nāvyiṣyamāṇe nāvyiṣyamāṇāni
Vocativenāvyiṣyamāṇa nāvyiṣyamāṇe nāvyiṣyamāṇāni
Accusativenāvyiṣyamāṇam nāvyiṣyamāṇe nāvyiṣyamāṇāni
Instrumentalnāvyiṣyamāṇena nāvyiṣyamāṇābhyām nāvyiṣyamāṇaiḥ
Dativenāvyiṣyamāṇāya nāvyiṣyamāṇābhyām nāvyiṣyamāṇebhyaḥ
Ablativenāvyiṣyamāṇāt nāvyiṣyamāṇābhyām nāvyiṣyamāṇebhyaḥ
Genitivenāvyiṣyamāṇasya nāvyiṣyamāṇayoḥ nāvyiṣyamāṇānām
Locativenāvyiṣyamāṇe nāvyiṣyamāṇayoḥ nāvyiṣyamāṇeṣu

Compound nāvyiṣyamāṇa -

Adverb -nāvyiṣyamāṇam -nāvyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria