Declension table of ?nāvyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenāvyiṣyamāṇaḥ nāvyiṣyamāṇau nāvyiṣyamāṇāḥ
Vocativenāvyiṣyamāṇa nāvyiṣyamāṇau nāvyiṣyamāṇāḥ
Accusativenāvyiṣyamāṇam nāvyiṣyamāṇau nāvyiṣyamāṇān
Instrumentalnāvyiṣyamāṇena nāvyiṣyamāṇābhyām nāvyiṣyamāṇaiḥ nāvyiṣyamāṇebhiḥ
Dativenāvyiṣyamāṇāya nāvyiṣyamāṇābhyām nāvyiṣyamāṇebhyaḥ
Ablativenāvyiṣyamāṇāt nāvyiṣyamāṇābhyām nāvyiṣyamāṇebhyaḥ
Genitivenāvyiṣyamāṇasya nāvyiṣyamāṇayoḥ nāvyiṣyamāṇānām
Locativenāvyiṣyamāṇe nāvyiṣyamāṇayoḥ nāvyiṣyamāṇeṣu

Compound nāvyiṣyamāṇa -

Adverb -nāvyiṣyamāṇam -nāvyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria