Declension table of nṛvarga

Deva

MasculineSingularDualPlural
Nominativenṛvargaḥ nṛvargau nṛvargāḥ
Vocativenṛvarga nṛvargau nṛvargāḥ
Accusativenṛvargam nṛvargau nṛvargān
Instrumentalnṛvargeṇa nṛvargābhyām nṛvargaiḥ nṛvargebhiḥ
Dativenṛvargāya nṛvargābhyām nṛvargebhyaḥ
Ablativenṛvargāt nṛvargābhyām nṛvargebhyaḥ
Genitivenṛvargasya nṛvargayoḥ nṛvargāṇām
Locativenṛvarge nṛvargayoḥ nṛvargeṣu

Compound nṛvarga -

Adverb -nṛvargam -nṛvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria