Declension table of nṛsiṃhavrata

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhavratam nṛsiṃhavrate nṛsiṃhavratāni
Vocativenṛsiṃhavrata nṛsiṃhavrate nṛsiṃhavratāni
Accusativenṛsiṃhavratam nṛsiṃhavrate nṛsiṃhavratāni
Instrumentalnṛsiṃhavratena nṛsiṃhavratābhyām nṛsiṃhavrataiḥ
Dativenṛsiṃhavratāya nṛsiṃhavratābhyām nṛsiṃhavratebhyaḥ
Ablativenṛsiṃhavratāt nṛsiṃhavratābhyām nṛsiṃhavratebhyaḥ
Genitivenṛsiṃhavratasya nṛsiṃhavratayoḥ nṛsiṃhavratānām
Locativenṛsiṃhavrate nṛsiṃhavratayoḥ nṛsiṃhavrateṣu

Compound nṛsiṃhavrata -

Adverb -nṛsiṃhavratam -nṛsiṃhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria