सुबन्तावली नृसिंहचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमानृसिंहचतुर्दशी नृसिंहचतुर्दश्यौ नृसिंहचतुर्दश्यः
सम्बोधनम्नृसिंहचतुर्दशि नृसिंहचतुर्दश्यौ नृसिंहचतुर्दश्यः
द्वितीयानृसिंहचतुर्दशीम् नृसिंहचतुर्दश्यौ नृसिंहचतुर्दशीः
तृतीयानृसिंहचतुर्दश्या नृसिंहचतुर्दशीभ्याम् नृसिंहचतुर्दशीभिः
चतुर्थीनृसिंहचतुर्दश्यै नृसिंहचतुर्दशीभ्याम् नृसिंहचतुर्दशीभ्यः
पञ्चमीनृसिंहचतुर्दश्याः नृसिंहचतुर्दशीभ्याम् नृसिंहचतुर्दशीभ्यः
षष्ठीनृसिंहचतुर्दश्याः नृसिंहचतुर्दश्योः नृसिंहचतुर्दशीनाम्
सप्तमीनृसिंहचतुर्दश्याम् नृसिंहचतुर्दश्योः नृसिंहचतुर्दशीषु

समास नृसिंहचतुर्दशि नृसिंहचतुर्दशी

अव्यय ॰नृसिंहचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria