Declension table of nṛsiṃhāśrama

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhāśramaḥ nṛsiṃhāśramau nṛsiṃhāśramāḥ
Vocativenṛsiṃhāśrama nṛsiṃhāśramau nṛsiṃhāśramāḥ
Accusativenṛsiṃhāśramam nṛsiṃhāśramau nṛsiṃhāśramān
Instrumentalnṛsiṃhāśrameṇa nṛsiṃhāśramābhyām nṛsiṃhāśramaiḥ nṛsiṃhāśramebhiḥ
Dativenṛsiṃhāśramāya nṛsiṃhāśramābhyām nṛsiṃhāśramebhyaḥ
Ablativenṛsiṃhāśramāt nṛsiṃhāśramābhyām nṛsiṃhāśramebhyaḥ
Genitivenṛsiṃhāśramasya nṛsiṃhāśramayoḥ nṛsiṃhāśramāṇām
Locativenṛsiṃhāśrame nṛsiṃhāśramayoḥ nṛsiṃhāśrameṣu

Compound nṛsiṃhāśrama -

Adverb -nṛsiṃhāśramam -nṛsiṃhāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria