Declension table of nṛmna

Deva

NeuterSingularDualPlural
Nominativenṛmnam nṛmne nṛmnāni
Vocativenṛmna nṛmne nṛmnāni
Accusativenṛmnam nṛmne nṛmnāni
Instrumentalnṛmnena nṛmnābhyām nṛmnaiḥ
Dativenṛmnāya nṛmnābhyām nṛmnebhyaḥ
Ablativenṛmnāt nṛmnābhyām nṛmnebhyaḥ
Genitivenṛmnasya nṛmnayoḥ nṛmnānām
Locativenṛmne nṛmnayoḥ nṛmneṣu

Compound nṛmna -

Adverb -nṛmnam -nṛmnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria