Declension table of mokṣamūlara

Deva

MasculineSingularDualPlural
Nominativemokṣamūlaraḥ mokṣamūlarau mokṣamūlarāḥ
Vocativemokṣamūlara mokṣamūlarau mokṣamūlarāḥ
Accusativemokṣamūlaram mokṣamūlarau mokṣamūlarān
Instrumentalmokṣamūlareṇa mokṣamūlarābhyām mokṣamūlaraiḥ mokṣamūlarebhiḥ
Dativemokṣamūlarāya mokṣamūlarābhyām mokṣamūlarebhyaḥ
Ablativemokṣamūlarāt mokṣamūlarābhyām mokṣamūlarebhyaḥ
Genitivemokṣamūlarasya mokṣamūlarayoḥ mokṣamūlarāṇām
Locativemokṣamūlare mokṣamūlarayoḥ mokṣamūlareṣu

Compound mokṣamūlara -

Adverb -mokṣamūlaram -mokṣamūlarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria