Declension table of meṣasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativemeṣasaṅkrāntiḥ meṣasaṅkrāntī meṣasaṅkrāntayaḥ
Vocativemeṣasaṅkrānte meṣasaṅkrāntī meṣasaṅkrāntayaḥ
Accusativemeṣasaṅkrāntim meṣasaṅkrāntī meṣasaṅkrāntīḥ
Instrumentalmeṣasaṅkrāntyā meṣasaṅkrāntibhyām meṣasaṅkrāntibhiḥ
Dativemeṣasaṅkrāntyai meṣasaṅkrāntaye meṣasaṅkrāntibhyām meṣasaṅkrāntibhyaḥ
Ablativemeṣasaṅkrāntyāḥ meṣasaṅkrānteḥ meṣasaṅkrāntibhyām meṣasaṅkrāntibhyaḥ
Genitivemeṣasaṅkrāntyāḥ meṣasaṅkrānteḥ meṣasaṅkrāntyoḥ meṣasaṅkrāntīnām
Locativemeṣasaṅkrāntyām meṣasaṅkrāntau meṣasaṅkrāntyoḥ meṣasaṅkrāntiṣu

Compound meṣasaṅkrānti -

Adverb -meṣasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria