Declension table of mattavilāsa

Deva

MasculineSingularDualPlural
Nominativemattavilāsaḥ mattavilāsau mattavilāsāḥ
Vocativemattavilāsa mattavilāsau mattavilāsāḥ
Accusativemattavilāsam mattavilāsau mattavilāsān
Instrumentalmattavilāsena mattavilāsābhyām mattavilāsaiḥ mattavilāsebhiḥ
Dativemattavilāsāya mattavilāsābhyām mattavilāsebhyaḥ
Ablativemattavilāsāt mattavilāsābhyām mattavilāsebhyaḥ
Genitivemattavilāsasya mattavilāsayoḥ mattavilāsānām
Locativemattavilāse mattavilāsayoḥ mattavilāseṣu

Compound mattavilāsa -

Adverb -mattavilāsam -mattavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria