Declension table of mataikya

Deva

NeuterSingularDualPlural
Nominativemataikyam mataikye mataikyāni
Vocativemataikya mataikye mataikyāni
Accusativemataikyam mataikye mataikyāni
Instrumentalmataikyena mataikyābhyām mataikyaiḥ
Dativemataikyāya mataikyābhyām mataikyebhyaḥ
Ablativemataikyāt mataikyābhyām mataikyebhyaḥ
Genitivemataikyasya mataikyayoḥ mataikyānām
Locativemataikye mataikyayoḥ mataikyeṣu

Compound mataikya -

Adverb -mataikyam -mataikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria