Declension table of mantrasiddhyupāya

Deva

MasculineSingularDualPlural
Nominativemantrasiddhyupāyaḥ mantrasiddhyupāyau mantrasiddhyupāyāḥ
Vocativemantrasiddhyupāya mantrasiddhyupāyau mantrasiddhyupāyāḥ
Accusativemantrasiddhyupāyam mantrasiddhyupāyau mantrasiddhyupāyān
Instrumentalmantrasiddhyupāyena mantrasiddhyupāyābhyām mantrasiddhyupāyaiḥ mantrasiddhyupāyebhiḥ
Dativemantrasiddhyupāyāya mantrasiddhyupāyābhyām mantrasiddhyupāyebhyaḥ
Ablativemantrasiddhyupāyāt mantrasiddhyupāyābhyām mantrasiddhyupāyebhyaḥ
Genitivemantrasiddhyupāyasya mantrasiddhyupāyayoḥ mantrasiddhyupāyānām
Locativemantrasiddhyupāye mantrasiddhyupāyayoḥ mantrasiddhyupāyeṣu

Compound mantrasiddhyupāya -

Adverb -mantrasiddhyupāyam -mantrasiddhyupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria