Declension table of madhyamaprahara

Deva

MasculineSingularDualPlural
Nominativemadhyamapraharaḥ madhyamapraharau madhyamapraharāḥ
Vocativemadhyamaprahara madhyamapraharau madhyamapraharāḥ
Accusativemadhyamapraharam madhyamapraharau madhyamapraharān
Instrumentalmadhyamaprahareṇa madhyamapraharābhyām madhyamapraharaiḥ madhyamapraharebhiḥ
Dativemadhyamapraharāya madhyamapraharābhyām madhyamapraharebhyaḥ
Ablativemadhyamapraharāt madhyamapraharābhyām madhyamapraharebhyaḥ
Genitivemadhyamapraharasya madhyamapraharayoḥ madhyamapraharāṇām
Locativemadhyamaprahare madhyamapraharayoḥ madhyamaprahareṣu

Compound madhyamaprahara -

Adverb -madhyamapraharam -madhyamapraharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria