Declension table of madhuratva

Deva

NeuterSingularDualPlural
Nominativemadhuratvam madhuratve madhuratvāni
Vocativemadhuratva madhuratve madhuratvāni
Accusativemadhuratvam madhuratve madhuratvāni
Instrumentalmadhuratvena madhuratvābhyām madhuratvaiḥ
Dativemadhuratvāya madhuratvābhyām madhuratvebhyaḥ
Ablativemadhuratvāt madhuratvābhyām madhuratvebhyaḥ
Genitivemadhuratvasya madhuratvayoḥ madhuratvānām
Locativemadhuratve madhuratvayoḥ madhuratveṣu

Compound madhuratva -

Adverb -madhuratvam -madhuratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria