Declension table of madhurāmla

Deva

MasculineSingularDualPlural
Nominativemadhurāmlaḥ madhurāmlau madhurāmlāḥ
Vocativemadhurāmla madhurāmlau madhurāmlāḥ
Accusativemadhurāmlam madhurāmlau madhurāmlān
Instrumentalmadhurāmlena madhurāmlābhyām madhurāmlaiḥ madhurāmlebhiḥ
Dativemadhurāmlāya madhurāmlābhyām madhurāmlebhyaḥ
Ablativemadhurāmlāt madhurāmlābhyām madhurāmlebhyaḥ
Genitivemadhurāmlasya madhurāmlayoḥ madhurāmlānām
Locativemadhurāmle madhurāmlayoḥ madhurāmleṣu

Compound madhurāmla -

Adverb -madhurāmlam -madhurāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria