Declension table of ?maddhastagatā

Deva

FeminineSingularDualPlural
Nominativemaddhastagatā maddhastagate maddhastagatāḥ
Vocativemaddhastagate maddhastagate maddhastagatāḥ
Accusativemaddhastagatām maddhastagate maddhastagatāḥ
Instrumentalmaddhastagatayā maddhastagatābhyām maddhastagatābhiḥ
Dativemaddhastagatāyai maddhastagatābhyām maddhastagatābhyaḥ
Ablativemaddhastagatāyāḥ maddhastagatābhyām maddhastagatābhyaḥ
Genitivemaddhastagatāyāḥ maddhastagatayoḥ maddhastagatānām
Locativemaddhastagatāyām maddhastagatayoḥ maddhastagatāsu

Adverb -maddhastagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria