Declension table of maṇḍitastambha

Deva

MasculineSingularDualPlural
Nominativemaṇḍitastambhaḥ maṇḍitastambhau maṇḍitastambhāḥ
Vocativemaṇḍitastambha maṇḍitastambhau maṇḍitastambhāḥ
Accusativemaṇḍitastambham maṇḍitastambhau maṇḍitastambhān
Instrumentalmaṇḍitastambhena maṇḍitastambhābhyām maṇḍitastambhaiḥ maṇḍitastambhebhiḥ
Dativemaṇḍitastambhāya maṇḍitastambhābhyām maṇḍitastambhebhyaḥ
Ablativemaṇḍitastambhāt maṇḍitastambhābhyām maṇḍitastambhebhyaḥ
Genitivemaṇḍitastambhasya maṇḍitastambhayoḥ maṇḍitastambhānām
Locativemaṇḍitastambhe maṇḍitastambhayoḥ maṇḍitastambheṣu

Compound maṇḍitastambha -

Adverb -maṇḍitastambham -maṇḍitastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria