Declension table of mañcukā

Deva

FeminineSingularDualPlural
Nominativemañcukā mañcuke mañcukāḥ
Vocativemañcuke mañcuke mañcukāḥ
Accusativemañcukām mañcuke mañcukāḥ
Instrumentalmañcukayā mañcukābhyām mañcukābhiḥ
Dativemañcukāyai mañcukābhyām mañcukābhyaḥ
Ablativemañcukāyāḥ mañcukābhyām mañcukābhyaḥ
Genitivemañcukāyāḥ mañcukayoḥ mañcukānām
Locativemañcukāyām mañcukayoḥ mañcukāsu

Adverb -mañcukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria