Declension table of mṛgendrapaddhati

Deva

FeminineSingularDualPlural
Nominativemṛgendrapaddhatiḥ mṛgendrapaddhatī mṛgendrapaddhatayaḥ
Vocativemṛgendrapaddhate mṛgendrapaddhatī mṛgendrapaddhatayaḥ
Accusativemṛgendrapaddhatim mṛgendrapaddhatī mṛgendrapaddhatīḥ
Instrumentalmṛgendrapaddhatyā mṛgendrapaddhatibhyām mṛgendrapaddhatibhiḥ
Dativemṛgendrapaddhatyai mṛgendrapaddhataye mṛgendrapaddhatibhyām mṛgendrapaddhatibhyaḥ
Ablativemṛgendrapaddhatyāḥ mṛgendrapaddhateḥ mṛgendrapaddhatibhyām mṛgendrapaddhatibhyaḥ
Genitivemṛgendrapaddhatyāḥ mṛgendrapaddhateḥ mṛgendrapaddhatyoḥ mṛgendrapaddhatīnām
Locativemṛgendrapaddhatyām mṛgendrapaddhatau mṛgendrapaddhatyoḥ mṛgendrapaddhatiṣu

Compound mṛgendrapaddhati -

Adverb -mṛgendrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria