Declension table of krodhavat

Deva

MasculineSingularDualPlural
Nominativekrodhavān krodhavantau krodhavantaḥ
Vocativekrodhavan krodhavantau krodhavantaḥ
Accusativekrodhavantam krodhavantau krodhavataḥ
Instrumentalkrodhavatā krodhavadbhyām krodhavadbhiḥ
Dativekrodhavate krodhavadbhyām krodhavadbhyaḥ
Ablativekrodhavataḥ krodhavadbhyām krodhavadbhyaḥ
Genitivekrodhavataḥ krodhavatoḥ krodhavatām
Locativekrodhavati krodhavatoḥ krodhavatsu

Compound krodhavat -

Adverb -krodhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria