Declension table of kathāpravacanakāra

Deva

MasculineSingularDualPlural
Nominativekathāpravacanakāraḥ kathāpravacanakārau kathāpravacanakārāḥ
Vocativekathāpravacanakāra kathāpravacanakārau kathāpravacanakārāḥ
Accusativekathāpravacanakāram kathāpravacanakārau kathāpravacanakārān
Instrumentalkathāpravacanakāreṇa kathāpravacanakārābhyām kathāpravacanakāraiḥ kathāpravacanakārebhiḥ
Dativekathāpravacanakārāya kathāpravacanakārābhyām kathāpravacanakārebhyaḥ
Ablativekathāpravacanakārāt kathāpravacanakārābhyām kathāpravacanakārebhyaḥ
Genitivekathāpravacanakārasya kathāpravacanakārayoḥ kathāpravacanakārāṇām
Locativekathāpravacanakāre kathāpravacanakārayoḥ kathāpravacanakāreṣu

Compound kathāpravacanakāra -

Adverb -kathāpravacanakāram -kathāpravacanakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria