Declension table of kathambhūtinī

Deva

FeminineSingularDualPlural
Nominativekathambhūtinī kathambhūtinyau kathambhūtinyaḥ
Vocativekathambhūtini kathambhūtinyau kathambhūtinyaḥ
Accusativekathambhūtinīm kathambhūtinyau kathambhūtinīḥ
Instrumentalkathambhūtinyā kathambhūtinībhyām kathambhūtinībhiḥ
Dativekathambhūtinyai kathambhūtinībhyām kathambhūtinībhyaḥ
Ablativekathambhūtinyāḥ kathambhūtinībhyām kathambhūtinībhyaḥ
Genitivekathambhūtinyāḥ kathambhūtinyoḥ kathambhūtinīnām
Locativekathambhūtinyām kathambhūtinyoḥ kathambhūtinīṣu

Compound kathambhūtini - kathambhūtinī -

Adverb -kathambhūtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria