Declension table of karasañjñā

Deva

FeminineSingularDualPlural
Nominativekarasañjñā karasañjñe karasañjñāḥ
Vocativekarasañjñe karasañjñe karasañjñāḥ
Accusativekarasañjñām karasañjñe karasañjñāḥ
Instrumentalkarasañjñayā karasañjñābhyām karasañjñābhiḥ
Dativekarasañjñāyai karasañjñābhyām karasañjñābhyaḥ
Ablativekarasañjñāyāḥ karasañjñābhyām karasañjñābhyaḥ
Genitivekarasañjñāyāḥ karasañjñayoḥ karasañjñānām
Locativekarasañjñāyām karasañjñayoḥ karasañjñāsu

Adverb -karasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria