Declension table of kantapurāṇa

Deva

NeuterSingularDualPlural
Nominativekantapurāṇam kantapurāṇe kantapurāṇāni
Vocativekantapurāṇa kantapurāṇe kantapurāṇāni
Accusativekantapurāṇam kantapurāṇe kantapurāṇāni
Instrumentalkantapurāṇena kantapurāṇābhyām kantapurāṇaiḥ
Dativekantapurāṇāya kantapurāṇābhyām kantapurāṇebhyaḥ
Ablativekantapurāṇāt kantapurāṇābhyām kantapurāṇebhyaḥ
Genitivekantapurāṇasya kantapurāṇayoḥ kantapurāṇānām
Locativekantapurāṇe kantapurāṇayoḥ kantapurāṇeṣu

Compound kantapurāṇa -

Adverb -kantapurāṇam -kantapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria