Declension table of kaṅkolī

Deva

FeminineSingularDualPlural
Nominativekaṅkolī kaṅkolyau kaṅkolyaḥ
Vocativekaṅkoli kaṅkolyau kaṅkolyaḥ
Accusativekaṅkolīm kaṅkolyau kaṅkolīḥ
Instrumentalkaṅkolyā kaṅkolībhyām kaṅkolībhiḥ
Dativekaṅkolyai kaṅkolībhyām kaṅkolībhyaḥ
Ablativekaṅkolyāḥ kaṅkolībhyām kaṅkolībhyaḥ
Genitivekaṅkolyāḥ kaṅkolyoḥ kaṅkolīnām
Locativekaṅkolyām kaṅkolyoḥ kaṅkolīṣu

Compound kaṅkoli - kaṅkolī -

Adverb -kaṅkoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria