Declension table of kaṅkālamūrti

Deva

MasculineSingularDualPlural
Nominativekaṅkālamūrtiḥ kaṅkālamūrtī kaṅkālamūrtayaḥ
Vocativekaṅkālamūrte kaṅkālamūrtī kaṅkālamūrtayaḥ
Accusativekaṅkālamūrtim kaṅkālamūrtī kaṅkālamūrtīn
Instrumentalkaṅkālamūrtinā kaṅkālamūrtibhyām kaṅkālamūrtibhiḥ
Dativekaṅkālamūrtaye kaṅkālamūrtibhyām kaṅkālamūrtibhyaḥ
Ablativekaṅkālamūrteḥ kaṅkālamūrtibhyām kaṅkālamūrtibhyaḥ
Genitivekaṅkālamūrteḥ kaṅkālamūrtyoḥ kaṅkālamūrtīnām
Locativekaṅkālamūrtau kaṅkālamūrtyoḥ kaṅkālamūrtiṣu

Compound kaṅkālamūrti -

Adverb -kaṅkālamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria