Declension table of kaṅkāladaṇḍa

Deva

NeuterSingularDualPlural
Nominativekaṅkāladaṇḍam kaṅkāladaṇḍe kaṅkāladaṇḍāni
Vocativekaṅkāladaṇḍa kaṅkāladaṇḍe kaṅkāladaṇḍāni
Accusativekaṅkāladaṇḍam kaṅkāladaṇḍe kaṅkāladaṇḍāni
Instrumentalkaṅkāladaṇḍena kaṅkāladaṇḍābhyām kaṅkāladaṇḍaiḥ
Dativekaṅkāladaṇḍāya kaṅkāladaṇḍābhyām kaṅkāladaṇḍebhyaḥ
Ablativekaṅkāladaṇḍāt kaṅkāladaṇḍābhyām kaṅkāladaṇḍebhyaḥ
Genitivekaṅkāladaṇḍasya kaṅkāladaṇḍayoḥ kaṅkāladaṇḍānām
Locativekaṅkāladaṇḍe kaṅkāladaṇḍayoḥ kaṅkāladaṇḍeṣu

Compound kaṅkāladaṇḍa -

Adverb -kaṅkāladaṇḍam -kaṅkāladaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria