Declension table of ?kadarthitavatī

Deva

FeminineSingularDualPlural
Nominativekadarthitavatī kadarthitavatyau kadarthitavatyaḥ
Vocativekadarthitavati kadarthitavatyau kadarthitavatyaḥ
Accusativekadarthitavatīm kadarthitavatyau kadarthitavatīḥ
Instrumentalkadarthitavatyā kadarthitavatībhyām kadarthitavatībhiḥ
Dativekadarthitavatyai kadarthitavatībhyām kadarthitavatībhyaḥ
Ablativekadarthitavatyāḥ kadarthitavatībhyām kadarthitavatībhyaḥ
Genitivekadarthitavatyāḥ kadarthitavatyoḥ kadarthitavatīnām
Locativekadarthitavatyām kadarthitavatyoḥ kadarthitavatīṣu

Compound kadarthitavati - kadarthitavatī -

Adverb -kadarthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria