Declension table of ?kadarthayitavyā

Deva

FeminineSingularDualPlural
Nominativekadarthayitavyā kadarthayitavye kadarthayitavyāḥ
Vocativekadarthayitavye kadarthayitavye kadarthayitavyāḥ
Accusativekadarthayitavyām kadarthayitavye kadarthayitavyāḥ
Instrumentalkadarthayitavyayā kadarthayitavyābhyām kadarthayitavyābhiḥ
Dativekadarthayitavyāyai kadarthayitavyābhyām kadarthayitavyābhyaḥ
Ablativekadarthayitavyāyāḥ kadarthayitavyābhyām kadarthayitavyābhyaḥ
Genitivekadarthayitavyāyāḥ kadarthayitavyayoḥ kadarthayitavyānām
Locativekadarthayitavyāyām kadarthayitavyayoḥ kadarthayitavyāsu

Adverb -kadarthayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria