Declension table of ?kadarthayiṣyat

Deva

NeuterSingularDualPlural
Nominativekadarthayiṣyat kadarthayiṣyantī kadarthayiṣyatī kadarthayiṣyanti
Vocativekadarthayiṣyat kadarthayiṣyantī kadarthayiṣyatī kadarthayiṣyanti
Accusativekadarthayiṣyat kadarthayiṣyantī kadarthayiṣyatī kadarthayiṣyanti
Instrumentalkadarthayiṣyatā kadarthayiṣyadbhyām kadarthayiṣyadbhiḥ
Dativekadarthayiṣyate kadarthayiṣyadbhyām kadarthayiṣyadbhyaḥ
Ablativekadarthayiṣyataḥ kadarthayiṣyadbhyām kadarthayiṣyadbhyaḥ
Genitivekadarthayiṣyataḥ kadarthayiṣyatoḥ kadarthayiṣyatām
Locativekadarthayiṣyati kadarthayiṣyatoḥ kadarthayiṣyatsu

Adverb -kadarthayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria