Declension table of ?kadarthayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekadarthayiṣyantī kadarthayiṣyantyau kadarthayiṣyantyaḥ
Vocativekadarthayiṣyanti kadarthayiṣyantyau kadarthayiṣyantyaḥ
Accusativekadarthayiṣyantīm kadarthayiṣyantyau kadarthayiṣyantīḥ
Instrumentalkadarthayiṣyantyā kadarthayiṣyantībhyām kadarthayiṣyantībhiḥ
Dativekadarthayiṣyantyai kadarthayiṣyantībhyām kadarthayiṣyantībhyaḥ
Ablativekadarthayiṣyantyāḥ kadarthayiṣyantībhyām kadarthayiṣyantībhyaḥ
Genitivekadarthayiṣyantyāḥ kadarthayiṣyantyoḥ kadarthayiṣyantīnām
Locativekadarthayiṣyantyām kadarthayiṣyantyoḥ kadarthayiṣyantīṣu

Compound kadarthayiṣyanti - kadarthayiṣyantī -

Adverb -kadarthayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria