Declension table of ?kadarthayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekadarthayiṣyamāṇā kadarthayiṣyamāṇe kadarthayiṣyamāṇāḥ
Vocativekadarthayiṣyamāṇe kadarthayiṣyamāṇe kadarthayiṣyamāṇāḥ
Accusativekadarthayiṣyamāṇām kadarthayiṣyamāṇe kadarthayiṣyamāṇāḥ
Instrumentalkadarthayiṣyamāṇayā kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇābhiḥ
Dativekadarthayiṣyamāṇāyai kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇābhyaḥ
Ablativekadarthayiṣyamāṇāyāḥ kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇābhyaḥ
Genitivekadarthayiṣyamāṇāyāḥ kadarthayiṣyamāṇayoḥ kadarthayiṣyamāṇānām
Locativekadarthayiṣyamāṇāyām kadarthayiṣyamāṇayoḥ kadarthayiṣyamāṇāsu

Adverb -kadarthayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria