Declension table of ?kadarthayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekadarthayiṣyamāṇam kadarthayiṣyamāṇe kadarthayiṣyamāṇāni
Vocativekadarthayiṣyamāṇa kadarthayiṣyamāṇe kadarthayiṣyamāṇāni
Accusativekadarthayiṣyamāṇam kadarthayiṣyamāṇe kadarthayiṣyamāṇāni
Instrumentalkadarthayiṣyamāṇena kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇaiḥ
Dativekadarthayiṣyamāṇāya kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇebhyaḥ
Ablativekadarthayiṣyamāṇāt kadarthayiṣyamāṇābhyām kadarthayiṣyamāṇebhyaḥ
Genitivekadarthayiṣyamāṇasya kadarthayiṣyamāṇayoḥ kadarthayiṣyamāṇānām
Locativekadarthayiṣyamāṇe kadarthayiṣyamāṇayoḥ kadarthayiṣyamāṇeṣu

Compound kadarthayiṣyamāṇa -

Adverb -kadarthayiṣyamāṇam -kadarthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria