Declension table of kacchapajātaka

Deva

NeuterSingularDualPlural
Nominativekacchapajātakam kacchapajātake kacchapajātakāni
Vocativekacchapajātaka kacchapajātake kacchapajātakāni
Accusativekacchapajātakam kacchapajātake kacchapajātakāni
Instrumentalkacchapajātakena kacchapajātakābhyām kacchapajātakaiḥ
Dativekacchapajātakāya kacchapajātakābhyām kacchapajātakebhyaḥ
Ablativekacchapajātakāt kacchapajātakābhyām kacchapajātakebhyaḥ
Genitivekacchapajātakasya kacchapajātakayoḥ kacchapajātakānām
Locativekacchapajātake kacchapajātakayoḥ kacchapajātakeṣu

Compound kacchapajātaka -

Adverb -kacchapajātakam -kacchapajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria