Declension table of kaṭapayādi

Deva

MasculineSingularDualPlural
Nominativekaṭapayādiḥ kaṭapayādī kaṭapayādayaḥ
Vocativekaṭapayāde kaṭapayādī kaṭapayādayaḥ
Accusativekaṭapayādim kaṭapayādī kaṭapayādīn
Instrumentalkaṭapayādinā kaṭapayādibhyām kaṭapayādibhiḥ
Dativekaṭapayādaye kaṭapayādibhyām kaṭapayādibhyaḥ
Ablativekaṭapayādeḥ kaṭapayādibhyām kaṭapayādibhyaḥ
Genitivekaṭapayādeḥ kaṭapayādyoḥ kaṭapayādīnām
Locativekaṭapayādau kaṭapayādyoḥ kaṭapayādiṣu

Compound kaṭapayādi -

Adverb -kaṭapayādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria