Declension table of kaṭakāmukha

Deva

MasculineSingularDualPlural
Nominativekaṭakāmukhaḥ kaṭakāmukhau kaṭakāmukhāḥ
Vocativekaṭakāmukha kaṭakāmukhau kaṭakāmukhāḥ
Accusativekaṭakāmukham kaṭakāmukhau kaṭakāmukhān
Instrumentalkaṭakāmukhena kaṭakāmukhābhyām kaṭakāmukhaiḥ kaṭakāmukhebhiḥ
Dativekaṭakāmukhāya kaṭakāmukhābhyām kaṭakāmukhebhyaḥ
Ablativekaṭakāmukhāt kaṭakāmukhābhyām kaṭakāmukhebhyaḥ
Genitivekaṭakāmukhasya kaṭakāmukhayoḥ kaṭakāmukhānām
Locativekaṭakāmukhe kaṭakāmukhayoḥ kaṭakāmukheṣu

Compound kaṭakāmukha -

Adverb -kaṭakāmukham -kaṭakāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria